Original

कृत्वा सुदुष्करं कर्म सैन्यमध्ये महाबलः ।तव दर्शनमन्विच्छन्पाण्डवाभ्येति सात्यकिः ॥ १८ ॥

Segmented

कृत्वा सु दुष्करम् कर्म सैन्य-मध्ये महा-बलः तव दर्शनम् अन्विच्छन् पाण्डव अभ्येति सात्यकिः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
सु सु pos=i
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
सैन्य सैन्य pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
अन्विच्छन् अन्विष् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s