Original

धर्मराजप्रियान्वेषी हत्वा योधान्वरान्वरान् ।शूरश्चैव कृतास्त्रश्च फल्गुनाभ्येति सात्यकिः ॥ १७ ॥

Segmented

धर्मराज-प्रिय-अन्वेषी हत्वा योधान् वरान् वरान् शूरः च एव कृतास्त्रः च फल्गुनैः अभ्येति सात्यकिः

Analysis

Word Lemma Parse
धर्मराज धर्मराज pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
अन्वेषी अन्वेषिन् pos=a,g=m,c=1,n=s
हत्वा हन् pos=vi
योधान् योध pos=n,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
वरान् वर pos=a,g=m,c=2,n=p
शूरः शूर pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृतास्त्रः कृतास्त्र pos=a,g=m,c=1,n=s
pos=i
फल्गुनैः फल्गुन pos=n,g=m,c=8,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s