Original

एष द्रोणं तथा भोजं कृतवर्माणमेव च ।कदर्थीकृत्य विशिखैः फल्गुनाभ्येति सात्यकिः ॥ १६ ॥

Segmented

एष द्रोणम् तथा भोजम् कृतवर्माणम् एव च कदर्थीकृत्य विशिखैः फल्गुनैः अभ्येति सात्यकिः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
तथा तथा pos=i
भोजम् भोज pos=n,g=m,c=2,n=s
कृतवर्माणम् कृतवर्मन् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
कदर्थीकृत्य कदर्थीकृ pos=vi
विशिखैः विशिख pos=n,g=m,c=3,n=p
फल्गुनैः फल्गुन pos=n,g=m,c=8,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s