Original

एष कौरवयोधानां कृत्वा घोरमुपद्रवम् ।तव प्राणैः प्रियतरः किरीटिन्नेति सात्यकिः ॥ १५ ॥

Segmented

एष कौरव-योधानाम् कृत्वा घोरम् उपद्रवम् तव प्राणैः प्रियतरः किरीटिन्न् एति सात्यकिः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
कौरव कौरव pos=n,comp=y
योधानाम् योध pos=n,g=m,c=6,n=p
कृत्वा कृ pos=vi
घोरम् घोर pos=a,g=m,c=2,n=s
उपद्रवम् उपद्रव pos=n,g=m,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
प्रियतरः प्रियतर pos=a,g=m,c=1,n=s
किरीटिन्न् किरीटिन् pos=n,g=m,c=8,n=s
एति pos=v,p=3,n=s,l=lat
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s