Original

एष शिष्यः सखा चैव तव सत्यपराक्रमः ।सर्वान्योधांस्तृणीकृत्य विजिग्ये पुरुषर्षभः ॥ १४ ॥

Segmented

एष शिष्यः सखा च एव तव सत्य-पराक्रमः सर्वान् योधान् तृणीकृत्य विजिग्ये पुरुष-ऋषभः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शिष्यः शिष्य pos=n,g=m,c=1,n=s
सखा सखि pos=n,g=,c=1,n=s
pos=i
एव एव pos=i
तव त्वद् pos=n,g=,c=6,n=s
सत्य सत्य pos=a,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
तृणीकृत्य तृणीकृ pos=vi
विजिग्ये विजि pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s