Original

तमायान्तमभिप्रेक्ष्य केशवोऽर्जुनमब्रवीत् ।असावायाति शैनेयस्तव पार्थ पदानुगः ॥ १३ ॥

Segmented

तम् आयान्तम् अभिप्रेक्ष्य केशवो ऽर्जुनम् अब्रवीत् असौ आयाति शैनेयः ते पार्थ पदानुगः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
केशवो केशव pos=n,g=m,c=1,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
असौ अदस् pos=n,g=m,c=1,n=s
आयाति आया pos=v,p=3,n=s,l=lat
शैनेयः शैनेय pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
पदानुगः पदानुग pos=a,g=m,c=1,n=s