Original

तां च सेनामतिक्रम्य कलिङ्गानां दुरत्ययाम् ।अथ पार्थं महाबाहुर्धनंजयमुपासदत् ॥ ११ ॥

Segmented

ताम् च सेनाम् अतिक्रम्य कलिङ्गानाम् दुरत्ययाम् अथ पार्थम् महा-बाहुः धनंजयम् उपासदत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
कलिङ्गानाम् कलिङ्ग pos=n,g=m,c=6,n=p
दुरत्ययाम् दुरत्यय pos=a,g=f,c=2,n=s
अथ अथ pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
उपासदत् उपसद् pos=v,p=3,n=s,l=lun