Original

तान्न्यवारयदायस्तान्मुहूर्तमिव सात्यकिः ।ततः कलिङ्गैर्युयुधे सोऽचिन्त्यबलविक्रमः ॥ १० ॥

Segmented

तान् न्यवारयत् आयस्तान् मुहूर्तम् इव सात्यकिः ततः कलिङ्गैः युयुधे सो अचिन्त्य-बल-विक्रमः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
न्यवारयत् निवारय् pos=v,p=3,n=s,l=lan
आयस्तान् आयस् pos=va,g=m,c=2,n=p,f=part
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
इव इव pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
ततः ततस् pos=i
कलिङ्गैः कलिङ्ग pos=n,g=m,c=3,n=p
युयुधे युध् pos=v,p=3,n=s,l=lit
सो तद् pos=n,g=m,c=1,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
बल बल pos=n,comp=y
विक्रमः विक्रम pos=n,g=m,c=1,n=s