Original

संजय उवाच ।तमुद्यतं महाबाहुं दुःशासनरथं प्रति ।त्वरितं त्वरणीयेषु धनंजयहितैषिणम् ॥ १ ॥

Segmented

संजय उवाच तम् उद्यतम् महा-बाहुम् दुःशासन-रथम् प्रति त्वरितम् त्वरणीयेषु धनञ्जय-हित-एषिनम्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
उद्यतम् उद्यम् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
दुःशासन दुःशासन pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
त्वरितम् त्वर् pos=va,g=m,c=2,n=s,f=part
त्वरणीयेषु त्वर् pos=va,g=n,c=7,n=p,f=krtya
धनञ्जय धनंजय pos=n,comp=y
हित हित pos=n,comp=y
एषिनम् एषिन् pos=a,g=m,c=2,n=s