Original

वारणैः पतितै राजन्वाजिभिश्च नरैः सह ।अदृश्यत मही कीर्णा वातनुन्नैर्द्रुमैरिव ॥ ९ ॥

Segmented

वारणैः पतितै राजन् वाजिभिः च नरैः सह अदृश्यत मही कीर्णा वात-नुन्नैः द्रुमैः इव

Analysis

Word Lemma Parse
वारणैः वारण pos=n,g=m,c=3,n=p
पतितै पत् pos=va,g=m,c=3,n=p,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
वाजिभिः वाजिन् pos=n,g=m,c=3,n=p
pos=i
नरैः नर pos=n,g=m,c=3,n=p
सह सह pos=i
अदृश्यत दृश् pos=v,p=3,n=s,l=lan
मही मही pos=n,g=f,c=1,n=s
कीर्णा कृ pos=va,g=f,c=1,n=s,f=part
वात वात pos=n,comp=y
नुन्नैः नुद् pos=va,g=m,c=3,n=p,f=part
द्रुमैः द्रुम pos=n,g=m,c=3,n=p
इव इव pos=i