Original

तयोः शरैर्महाराज संपतद्भिः समन्ततः ।बभूव तव सैन्यानां संक्षोभः सागरोपमः ॥ ७ ॥

Segmented

तयोः शरैः महा-राज संपतद्भिः समन्ततः बभूव तव सैन्यानाम् संक्षोभः सागर-उपमः

Analysis

Word Lemma Parse
तयोः तद् pos=n,g=m,c=6,n=d
शरैः शर pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
संपतद्भिः सम्पत् pos=va,g=m,c=3,n=p,f=part
समन्ततः समन्ततः pos=i
बभूव भू pos=v,p=3,n=s,l=lit
तव त्वद् pos=n,g=,c=6,n=s
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
संक्षोभः संक्षोभ pos=n,g=m,c=1,n=s
सागर सागर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s