Original

तथैव कर्णनिर्मुक्तैः सविषैरिव पन्नगैः ।आकीर्यत रणे भीमः शतशोऽथ सहस्रशः ॥ ६ ॥

Segmented

तथा एव कर्ण-निर्मुक्तैः स विषैः इव पन्नगैः आकीर्यत रणे भीमः शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
कर्ण कर्ण pos=n,comp=y
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
pos=i
विषैः विष pos=n,g=m,c=3,n=p
इव इव pos=i
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
आकीर्यत आकृ pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i