Original

तैस्तैश्च विविधैर्भावैस्तत्र तत्र वसुंधरा ।पतितैरपविद्धैश्च संबभौ द्यौरिव ग्रहैः ॥ २३ ॥

Segmented

तैः तैः च विविधैः भावैः तत्र तत्र वसुंधरा पतितैः अपविद्धैः च संबभौ द्यौः इव ग्रहैः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
pos=i
विविधैः विविध pos=a,g=m,c=3,n=p
भावैः भाव pos=n,g=m,c=3,n=p
तत्र तत्र pos=i
तत्र तत्र pos=i
वसुंधरा वसुंधरा pos=n,g=f,c=1,n=s
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
अपविद्धैः अपव्यध् pos=va,g=m,c=3,n=p,f=part
pos=i
संबभौ सम्भा pos=v,p=3,n=s,l=lit
द्यौः दिव् pos=n,g=,c=1,n=s
इव इव pos=i
ग्रहैः ग्रह pos=n,g=m,c=3,n=p