Original

वस्त्रैश्छत्रैश्च विध्वस्तैश्चामरव्यजनैरपि ।गजाश्वमनुजैर्भिन्नैः शस्त्रैः स्यन्दनभूषणैः ॥ २२ ॥

Segmented

वस्त्रैः छत्रैः च विध्वस्तैः चामर-व्यजनैः अपि गज-अश्व-मनुजैः भिन्नैः शस्त्रैः स्यन्दन-भूषणैः

Analysis

Word Lemma Parse
वस्त्रैः वस्त्र pos=n,g=n,c=3,n=p
छत्रैः छत्त्र pos=n,g=n,c=3,n=p
pos=i
विध्वस्तैः विध्वंस् pos=va,g=n,c=3,n=p,f=part
चामर चामर pos=n,comp=y
व्यजनैः व्यजन pos=n,g=n,c=3,n=p
अपि अपि pos=i
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
मनुजैः मनुज pos=n,g=m,c=3,n=p
भिन्नैः भिद् pos=va,g=m,c=3,n=p,f=part
शस्त्रैः शस्त्र pos=n,g=n,c=3,n=p
स्यन्दन स्यन्दन pos=n,comp=y
भूषणैः भूषण pos=n,g=n,c=3,n=p