Original

कनकाङ्गदकेयूरैः कुण्डलैर्मणिभिः शुभैः ।तनुत्रैः सतलत्रैश्च हारैर्निष्कैश्च भारत ॥ २१ ॥

Segmented

कनक-अङ्गद-केयूरैः कुण्डलैः मणिभिः शुभैः तनुत्रैः स तलत्रैः च हारैः निष्कैः च भारत

Analysis

Word Lemma Parse
कनक कनक pos=n,comp=y
अङ्गद अङ्गद pos=n,comp=y
केयूरैः केयूर pos=n,g=n,c=3,n=p
कुण्डलैः कुण्डल pos=n,g=n,c=3,n=p
मणिभिः मणि pos=n,g=m,c=3,n=p
शुभैः शुभ pos=a,g=m,c=3,n=p
तनुत्रैः तनुत्र pos=n,g=n,c=3,n=p
pos=i
तलत्रैः तलत्र pos=n,g=n,c=3,n=p
pos=i
हारैः हार pos=n,g=m,c=3,n=p
निष्कैः निष्क pos=n,g=m,c=3,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s