Original

सुवर्णविकृतैश्चापि गदामुसलपट्टिशैः ।वज्रैश्च विविधाकारैः शक्तिभिः परिघैरपि ।शतघ्नीभिश्च चित्राभिर्बभौ भारत मेदिनी ॥ २० ॥

Segmented

सुवर्ण-विकृतैः च अपि गदा-मुसल-पट्टिशैः वज्रैः च विविध-आकारैः शक्तिभिः परिघैः अपि शतघ्नी च चित्राभिः बभौ भारत मेदिनी

Analysis

Word Lemma Parse
सुवर्ण सुवर्ण pos=n,comp=y
विकृतैः विकृ pos=va,g=m,c=3,n=p,f=part
pos=i
अपि अपि pos=i
गदा गदा pos=n,comp=y
मुसल मुसल pos=n,comp=y
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
वज्रैः वज्र pos=n,g=m,c=3,n=p
pos=i
विविध विविध pos=a,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p
परिघैः परिघ pos=n,g=m,c=3,n=p
अपि अपि pos=i
शतघ्नी शतघ्नी pos=n,g=f,c=3,n=p
pos=i
चित्राभिः चित्र pos=a,g=f,c=3,n=p
बभौ भा pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s
मेदिनी मेदिनी pos=n,g=f,c=1,n=s