Original

यद्गतं तद्गतमिति ममासीन्मनसि स्थितम् ।इदानीमत्र किं कार्यं प्रकरिष्यामि संजय ॥ २ ॥

Segmented

यद् गतम् तद् गतम् इति मे आसीत् मनसि स्थितम् इदानीम् अत्र किम् कार्यम् प्रकरिष्यामि संजय

Analysis

Word Lemma Parse
यद् यद् pos=n,g=n,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
मनसि मनस् pos=n,g=n,c=7,n=s
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part
इदानीम् इदानीम् pos=i
अत्र अत्र pos=i
किम् pos=n,g=n,c=2,n=s
कार्यम् कार्य pos=n,g=n,c=2,n=s
प्रकरिष्यामि प्रकृ pos=v,p=1,n=s,l=lrt
संजय संजय pos=n,g=m,c=8,n=s