Original

कर्णपाण्डवनिर्मुक्तैर्निर्मुक्तैरिव पन्नगैः ।प्रासतोमरसंघातैः खड्गैश्च सपरश्वधैः ॥ १९ ॥

Segmented

कर्ण-पाण्डव-निर्मुक्तैः निर्मुक्तैः इव पन्नगैः प्रास-तोमर-संघातैः खड्गैः च स परश्वधैः

Analysis

Word Lemma Parse
कर्ण कर्ण pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
निर्मुक्तैः निर्मुच् pos=va,g=m,c=3,n=p,f=part
इव इव pos=i
पन्नगैः पन्नग pos=n,g=m,c=3,n=p
प्रास प्रास pos=n,comp=y
तोमर तोमर pos=n,comp=y
संघातैः संघात pos=n,g=m,c=3,n=p
खड्गैः खड्ग pos=n,g=m,c=3,n=p
pos=i
pos=i
परश्वधैः परश्वध pos=n,g=m,c=3,n=p