Original

जातरूपपरिष्कारैर्धनुर्भिः सुमहाधनैः ।सुवर्णपुङ्खैरिषुभिर्नाराचैश्च सहस्रशः ॥ १८ ॥

Segmented

जातरूप-परिष्कारैः धनुर्भिः सु महाधनैः सुवर्ण-पुङ्खैः इषुभिः नाराचैः च सहस्रशः

Analysis

Word Lemma Parse
जातरूप जातरूप pos=n,comp=y
परिष्कारैः परिष्कार pos=n,g=n,c=3,n=p
धनुर्भिः धनुस् pos=n,g=n,c=3,n=p
सु सु pos=i
महाधनैः महाधन pos=a,g=n,c=3,n=p
सुवर्ण सुवर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
नाराचैः नाराच pos=n,g=m,c=3,n=p
pos=i
सहस्रशः सहस्रशस् pos=i