Original

ततः प्रावर्तत नदी घोररूपा महाहवे ।बभूव च विशेषेण भीरूणां भयवर्धिनी ॥ १५ ॥

Segmented

ततः प्रावर्तत नदी घोर-रूपा महा-आहवे बभूव च विशेषेण भीरूणाम् भय-वर्धिन्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
नदी नदी pos=n,g=f,c=1,n=s
घोर घोर pos=a,comp=y
रूपा रूप pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
pos=i
विशेषेण विशेषेण pos=i
भीरूणाम् भीरु pos=a,g=m,c=6,n=p
भय भय pos=n,comp=y
वर्धिन् वर्धिन् pos=a,g=f,c=1,n=s