Original

एवं ब्रुवन्तो योधास्ते तावका भयपीडिताः ।शरपातं समुत्सृज्य स्थिता युद्धदिदृक्षवः ॥ १४ ॥

Segmented

एवम् ब्रुवन्तो योधाः ते तावका भय-पीडिताः शर-पातम् समुत्सृज्य स्थिता युद्ध-दिदृक्षवः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवन्तो ब्रू pos=va,g=m,c=1,n=p,f=part
योधाः योध pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तावका तावक pos=a,g=m,c=1,n=p
भय भय pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
शर शर pos=n,comp=y
पातम् पात pos=n,g=m,c=2,n=s
समुत्सृज्य समुत्सृज् pos=vi
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
युद्ध युद्ध pos=n,comp=y
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p