Original

नूनं पार्थार्थमेवास्मान्मोहयन्ति दिवौकसः ।यत्कर्णभीमप्रभवैर्वध्यते नो बलं शरैः ॥ १३ ॥

Segmented

नूनम् पार्थ-अर्थम् एव अस्मान् मोहयन्ति दिवौकसः यत् कर्ण-भीम-प्रभवैः वध्यते नो बलम् शरैः

Analysis

Word Lemma Parse
नूनम् नूनम् pos=i
पार्थ पार्थ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
एव एव pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
मोहयन्ति मोहय् pos=v,p=3,n=p,l=lat
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
यत् यत् pos=i
कर्ण कर्ण pos=n,comp=y
भीम भीम pos=n,comp=y
प्रभवैः प्रभव pos=n,g=m,c=3,n=p
वध्यते वध् pos=v,p=3,n=s,l=lat
नो मद् pos=n,g=,c=6,n=p
बलम् बल pos=n,g=n,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p