Original

ततो व्युदस्तं तत्सैन्यं सिन्धुसौवीरकौरवम् ।प्रोत्सारितं महावेगैः कर्णपाण्डवयोः शरैः ॥ ११ ॥

Segmented

ततो व्युदस्तम् तत् सैन्यम् सिन्धु-सौवीर-कौरवम् प्रोत्सारितम् महा-वेगैः कर्ण-पाण्डवयोः शरैः

Analysis

Word Lemma Parse
ततो ततस् pos=i
व्युदस्तम् व्युदस् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=1,n=s
सिन्धु सिन्धु pos=n,comp=y
सौवीर सौवीर pos=n,comp=y
कौरवम् कौरव pos=n,g=n,c=1,n=s
प्रोत्सारितम् प्रोत्सारय् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
कर्ण कर्ण pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
शरैः शर pos=n,g=m,c=3,n=p