Original

ते वध्यमानाः समरे भीमचापच्युतैः शरैः ।प्राद्रवंस्तावका योधाः किमेतदिति चाब्रुवन् ॥ १० ॥

Segmented

ते वध्यमानाः समरे भीम-चाप-च्युतैः शरैः प्राद्रवन् तावकाः योधाः किम् एतद् इति च अब्रुवन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वध्यमानाः वध् pos=va,g=m,c=1,n=p,f=part
समरे समर pos=n,g=n,c=7,n=s
भीम भीम pos=n,comp=y
चाप चाप pos=n,comp=y
च्युतैः च्यु pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
प्राद्रवन् प्रद्रु pos=v,p=3,n=p,l=lan
तावकाः तावक pos=a,g=m,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
किम् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan