Original

इषुभिः कार्मुकं चास्य चकर्त पुरुषर्षभः ।तत्पपात महाराज स्वर्णपृष्ठं महास्वनम् ॥ ८ ॥

Segmented

इषुभिः कार्मुकम् च अस्य चकर्त पुरुष-ऋषभः तत् पपात महा-राज स्वर्ण-पृष्ठम् महा-स्वनम्

Analysis

Word Lemma Parse
इषुभिः इषु pos=n,g=m,c=3,n=p
कार्मुकम् कार्मुक pos=n,g=n,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चकर्त कृत् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
स्वर्ण स्वर्ण pos=n,comp=y
पृष्ठम् पृष्ठ pos=n,g=n,c=1,n=s
महा महत् pos=a,comp=y
स्वनम् स्वन pos=n,g=n,c=1,n=s