Original

तस्य भीमो हयान्हत्वा विनिहत्य च सारथिम् ।प्रजहास महाहासं कृते प्रतिकृतं पुनः ॥ ७ ॥

Segmented

तस्य भीमो हयान् हत्वा विनिहत्य च सारथिम् प्रजहास महा-हासम् कृते प्रतिकृतम् पुनः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
भीमो भीम pos=n,g=m,c=1,n=s
हयान् हय pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
विनिहत्य विनिहन् pos=vi
pos=i
सारथिम् सारथि pos=n,g=m,c=2,n=s
प्रजहास प्रहस् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
हासम् हास pos=n,g=m,c=2,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
प्रतिकृतम् प्रतिकृ pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i