Original

अथान्यद्धनुरादाय कर्णो भारत दुर्मनाः ।इषुभिश्छादयामास भीमसेनं समन्ततः ॥ ६ ॥

Segmented

अथ अन्यत् धनुः आदाय कर्णो भारत दुर्मनाः इषुभिः छादयामास भीमसेनम् समन्ततः

Analysis

Word Lemma Parse
अथ अथ pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
दुर्मनाः दुर्मनस् pos=a,g=m,c=1,n=s
इषुभिः इषु pos=n,g=m,c=3,n=p
छादयामास छादय् pos=v,p=3,n=s,l=lit
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
समन्ततः समन्ततः pos=i