Original

अवहासं तु तं पार्थो नामृष्यत वृकोदरः ।ततो विव्याध राधेयं शतेन नतपर्वणाम् ॥ ४ ॥

Segmented

अवहासम् तु तम् पार्थो न अमृष्यत वृकोदरः ततो विव्याध राधेयम् शतेन नत-पर्वन्

Analysis

Word Lemma Parse
अवहासम् अवहास pos=n,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
pos=i
अमृष्यत मृष् pos=v,p=3,n=s,l=lan
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
ततो ततस् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
राधेयम् राधेय pos=n,g=m,c=2,n=s
शतेन शत pos=n,g=n,c=3,n=s
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p