Original

विक्रमं भुजयोर्वीर्यं धैर्यं च विदितात्मनः ।पुत्रास्तव महाराज ददृशुः पाण्डवस्य ह ॥ ३५ ॥

Segmented

विक्रमम् भुजयोः वीर्यम् धैर्यम् च विदित-आत्मनः पुत्राः ते महा-राज ददृशुः पाण्डवस्य ह

Analysis

Word Lemma Parse
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
भुजयोः भुज pos=n,g=m,c=6,n=d
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
धैर्यम् धैर्य pos=n,g=n,c=2,n=s
pos=i
विदित विद् pos=va,comp=y,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
pos=i