Original

स नन्दयन्रणे पार्थं केशवं च यशस्विनम् ।सात्यकिं चक्ररक्षौ च भीमः कर्णमयोधयत् ॥ ३४ ॥

Segmented

स नन्दयन् रणे पार्थम् केशवम् च यशस्विनम् सात्यकिम् चक्ररक्षौ च भीमः कर्णम् अयोधयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
नन्दयन् नन्दय् pos=va,g=m,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
pos=i
यशस्विनम् यशस्विन् pos=a,g=m,c=2,n=s
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
चक्ररक्षौ चक्ररक्ष pos=n,g=m,c=2,n=d
pos=i
भीमः भीम pos=n,g=m,c=1,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अयोधयत् योधय् pos=v,p=3,n=s,l=lan