Original

तत्रावैक्षन्त पुत्रास्ते भीमसेनस्य विक्रमम् ।सुपुङ्खैः कङ्कवासोभिर्यत्कर्णं छादयच्छरैः ॥ ३३ ॥

Segmented

तत्र अवैक्षन्त पुत्राः ते भीमसेनस्य विक्रमम् सु पुङ्खैः कङ्क-वासस् यत् कर्णम् छादयत् शरैः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अवैक्षन्त अवेक्ष् pos=v,p=3,n=p,l=lan
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
सु सु pos=i
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
कङ्क कङ्क pos=n,comp=y
वासस् वासस् pos=n,g=m,c=3,n=p
यत् यत् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
छादयत् छादय् pos=v,p=3,n=s,l=lan
शरैः शर pos=n,g=m,c=3,n=p