Original

ततः शरसहस्रेण धनुर्मुक्तेन भारत ।पाण्डवो व्यकिरत्कर्णं घनोऽद्रिमिव वृष्टिभिः ॥ ३२ ॥

Segmented

ततः शर-सहस्रेण धनुः-मुक्तेन भारत पाण्डवो व्यकिरत् कर्णम् घनो ऽद्रिम् इव वृष्टिभिः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शर शर pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
धनुः धनुस् pos=n,comp=y
मुक्तेन मुच् pos=va,g=n,c=3,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
व्यकिरत् विकृ pos=v,p=3,n=s,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
घनो घन pos=n,g=m,c=1,n=s
ऽद्रिम् अद्रि pos=n,g=m,c=2,n=s
इव इव pos=i
वृष्टिभिः वृष्टि pos=n,g=f,c=3,n=p