Original

स चापघोषस्तनितः शरधाराम्बुदो महान् ।भीममेघो महाराज कर्णपर्वतमभ्ययात् ॥ ३१ ॥

Segmented

स चाप-घोष-स्तनितः शर-धारा-अम्बुदः महान् भीम-मेघः महा-राज कर्ण-पर्वतम् अभ्ययात्

Analysis

Word Lemma Parse
pos=i
चाप चाप pos=n,comp=y
घोष घोष pos=n,comp=y
स्तनितः स्तनित pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
धारा धारा pos=n,comp=y
अम्बुदः अम्बुद pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
भीम भीम pos=n,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कर्ण कर्ण pos=n,comp=y
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan