Original

सहस्ताभरणाभ्यां तु भुजाभ्यां विक्षिपन्धनुः ।व्यरोचत रणे भीमः सविद्युदिव तोयदः ॥ ३० ॥

Segmented

स हस्त-आभरणाभ्याम् तु भुजाभ्याम् विक्षिपन् धनुः व्यरोचत रणे भीमः स विद्युत् इव तोयदः

Analysis

Word Lemma Parse
pos=i
हस्त हस्त pos=n,comp=y
आभरणाभ्याम् आभरण pos=n,g=m,c=3,n=d
तु तु pos=i
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
विक्षिपन् विक्षिप् pos=va,g=m,c=1,n=s,f=part
धनुः धनुस् pos=n,g=n,c=2,n=s
व्यरोचत विरुच् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
विद्युत् विद्युत् pos=n,g=m,c=1,n=s
इव इव pos=i
तोयदः तोयद pos=n,g=m,c=1,n=s