Original

स भीमं पञ्चभिर्विद्ध्वा राधेयः प्रहसन्निव ।पुनर्विव्याध सप्तत्या स्वर्णपुङ्खैः शिलाशितैः ॥ ३ ॥

Segmented

स भीमम् पञ्चभिः विद्ध्वा राधेयः प्रहसन्न् इव पुनः विव्याध सप्तत्या स्वर्ण-पुङ्खैः शिला-शितैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
राधेयः राधेय pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
पुनः पुनर् pos=i
विव्याध व्यध् pos=v,p=3,n=s,l=lit
सप्तत्या सप्तति pos=n,g=f,c=3,n=s
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part