Original

वारणाविव संसक्तौ रङ्गमध्ये विरेजतुः ।तुदन्तौ विशिखैस्तीक्ष्णैर्मत्तवारणविक्रमौ ॥ २७ ॥

Segmented

वारणौ इव संसक्तौ रङ्ग-मध्ये विरेजतुः तुदन्तौ विशिखैः तीक्ष्णैः मत्त-वारण-विक्रमौ

Analysis

Word Lemma Parse
वारणौ वारण pos=n,g=m,c=1,n=d
इव इव pos=i
संसक्तौ संसञ्ज् pos=va,g=m,c=1,n=d,f=part
रङ्ग रङ्ग pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
विरेजतुः विराज् pos=v,p=3,n=d,l=lit
तुदन्तौ तुद् pos=va,g=m,c=1,n=d,f=part
विशिखैः विशिख pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
मत्त मद् pos=va,comp=y,f=part
वारण वारण pos=n,comp=y
विक्रमौ विक्रम pos=n,g=m,c=1,n=d