Original

व्याघ्राविव नरव्याघ्रौ दंष्ट्राभिरितरेतरम् ।शरदंष्ट्रा विधुन्वानौ ततक्षतुररिंदमौ ॥ २६ ॥

Segmented

व्याघ्रौ इव नर-व्याघ्रौ दंष्ट्राभिः इतरेतरम् शर-दंष्ट्राः विधुन्वानौ ततक्षतुः अरिंदमौ

Analysis

Word Lemma Parse
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
इव इव pos=i
नर नर pos=n,comp=y
व्याघ्रौ व्याघ्र pos=n,g=m,c=1,n=d
दंष्ट्राभिः दंष्ट्र pos=n,g=f,c=3,n=p
इतरेतरम् इतरेतर pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
विधुन्वानौ विधू pos=va,g=m,c=1,n=d,f=part
ततक्षतुः तक्ष् pos=v,p=3,n=d,l=lit
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d