Original

तौ शोणितोक्षितैर्गात्रैः शरैश्छिन्नतनुच्छदौ ।विवर्माणौ व्यराजेतां निर्मुक्ताविव पन्नगौ ॥ २५ ॥

Segmented

तौ शोणित-उक्षितैः गात्रैः शरैः छिन्न-तनुच्छदौ विवर्माणौ व्यराजेताम् निर्मुक्तौ इव पन्नगौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
शोणित शोणित pos=n,comp=y
उक्षितैः उक्ष् pos=va,g=n,c=3,n=p,f=part
गात्रैः गात्र pos=n,g=n,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
छिन्न छिद् pos=va,comp=y,f=part
तनुच्छदौ तनुच्छद pos=n,g=m,c=1,n=d
विवर्माणौ विवर्मन् pos=a,g=m,c=1,n=d
व्यराजेताम् विराज् pos=v,p=3,n=d,l=lan
निर्मुक्तौ निर्मुच् pos=va,g=m,c=1,n=d,f=part
इव इव pos=i
पन्नगौ पन्नग pos=n,g=m,c=1,n=d