Original

रक्तचन्दनदिग्धाङ्गौ शरैः कृतमहाव्रणौ ।शोणिताक्तौ व्यराजेतां कालसूर्याविवोदितौ ॥ २४ ॥

Segmented

रक्त-चन्दन-दिग्ध-अङ्गा शरैः कृत-महा-व्रणौ शोणित-अक्तौ व्यराजेताम् कालसूर्यौ इव उदितौ

Analysis

Word Lemma Parse
रक्त रक्त pos=a,comp=y
चन्दन चन्दन pos=n,comp=y
दिग्ध दिह् pos=va,comp=y,f=part
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
शरैः शर pos=n,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
महा महत् pos=a,comp=y
व्रणौ व्रण pos=n,g=m,c=1,n=d
शोणित शोणित pos=n,comp=y
अक्तौ अञ्ज् pos=va,g=m,c=1,n=d,f=part
व्यराजेताम् विराज् pos=v,p=3,n=d,l=lan
कालसूर्यौ कालसूर्य pos=n,g=m,c=1,n=d
इव इव pos=i
उदितौ उदि pos=va,g=m,c=1,n=d,f=part