Original

षट्त्रिंशद्भिस्ततो भल्लैर्निशितैस्तिग्मतेजनैः ।व्यधमत्कवचं क्रुद्धः सूतपुत्रस्य पाण्डवः ॥ २३ ॥

Segmented

षः-त्रिंशत् ततस् भल्लैः निशितैः तिग्म-तेजनैः व्यधमत् कवचम् क्रुद्धः सूतपुत्रस्य पाण्डवः

Analysis

Word Lemma Parse
षः षष् pos=n,comp=y
त्रिंशत् त्रिंशत् pos=n,g=,c=3,n=p
ततस् ततस् pos=i
भल्लैः भल्ल pos=n,g=m,c=3,n=p
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
तिग्म तिग्म pos=a,comp=y
तेजनैः तेजन pos=n,g=m,c=3,n=p
व्यधमत् विधम् pos=v,p=3,n=s,l=lan
कवचम् कवच pos=n,g=n,c=2,n=s
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
पाण्डवः पाण्डु pos=n,g=m,c=1,n=p