Original

तावन्योन्यं शरैर्विद्ध्वा स्वर्णपुङ्खैः शिलाशितैः ।व्यभ्राजेतां महाराज पुष्पिताविव किंशुकौ ॥ २२ ॥

Segmented

तौ अन्योन्यम् शरैः विद्ध्वा स्वर्ण-पुङ्खैः शिला-शितैः व्यभ्राजेताम् महा-राज पुष्पितौ इव किंशुकौ

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
विद्ध्वा व्यध् pos=vi
स्वर्ण स्वर्ण pos=n,comp=y
पुङ्खैः पुङ्ख pos=n,g=m,c=3,n=p
शिला शिला pos=n,comp=y
शितैः शा pos=va,g=m,c=3,n=p,f=part
व्यभ्राजेताम् विभ्राज् pos=v,p=3,n=d,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुष्पितौ पुष्पित pos=a,g=m,c=1,n=d
इव इव pos=i
किंशुकौ किंशुक pos=n,g=m,c=1,n=d