Original

दृष्ट्वा विनिहतान्पुत्रांस्तव राजन्महारथान् ।अश्रुपूर्णमुखः कर्णः कश्मलं समपद्यत ॥ २० ॥

Segmented

दृष्ट्वा विनिहतान् पुत्रान् ते राजन् महा-रथान् अश्रु-पूर्ण-मुखः कर्णः कश्मलम् समपद्यत

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
विनिहतान् विनिहन् pos=va,g=m,c=2,n=p,f=part
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
अश्रु अश्रु pos=n,comp=y
पूर्ण पृ pos=va,comp=y,f=part
मुखः मुख pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan