Original

आगच्छतस्तान्सहसा भीमो राजन्महारथः ।साश्वसूतध्वजान्यत्तान्पातयामास संयुगे ।ते हता न्यपतन्भूमौ वातनुन्ना इव द्रुमाः ॥ १९ ॥

Segmented

आगच्छतः तान् सहसा भीमो राजन् महा-रथः स अश्व-सूत-ध्वजान् यत्तान् पातयामास संयुगे ते हता न्यपतन् भूमौ वात-नुत्ताः इव द्रुमाः

Analysis

Word Lemma Parse
आगच्छतः आगम् pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
भीमो भीम pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
यत्तान् यत् pos=va,g=m,c=2,n=p,f=part
पातयामास पातय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
हता हन् pos=va,g=m,c=1,n=p,f=part
न्यपतन् निपत् pos=v,p=3,n=p,l=lan
भूमौ भूमि pos=n,g=f,c=7,n=s
वात वात pos=n,comp=y
नुत्ताः नुद् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
द्रुमाः द्रुम pos=n,g=m,c=1,n=p