Original

चित्रोपचित्रश्चित्राक्षश्चारुचित्रः शरासनः ।चित्रायुधश्चित्रवर्मा समरे चित्रयोधिनः ॥ १८ ॥

Segmented

चित्र-उपचित्रः चित्राक्षः चारुचित्रः शरासनः चित्रायुधः चित्रवर्मा समरे चित्र-योधिनः

Analysis

Word Lemma Parse
चित्र चित्र pos=n,comp=y
उपचित्रः उपचित्र pos=n,g=m,c=1,n=s
चित्राक्षः चित्राक्ष pos=n,g=m,c=1,n=s
चारुचित्रः चारुचित्र pos=n,g=m,c=1,n=s
शरासनः शरासन pos=n,g=m,c=1,n=s
चित्रायुधः चित्रायुध pos=n,g=m,c=1,n=s
चित्रवर्मा चित्रवर्मन् pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
चित्र चित्र pos=a,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p