Original

राधेयं तु रणे दृष्ट्वा पदातिनमवस्थितम् ।भीमसेनेन संरब्धं राजा दुर्योधनोऽब्रवीत् ।त्वरध्वं सर्वतो यत्ता राधेयस्य रथं प्रति ॥ १६ ॥

Segmented

राधेयम् तु रणे दृष्ट्वा पदातिनम् अवस्थितम् भीमसेनेन संरब्धम् राजा दुर्योधनो ऽब्रवीत् त्वरध्वम् सर्वतो यत्ता राधेयस्य रथम् प्रति

Analysis

Word Lemma Parse
राधेयम् राधेय pos=n,g=m,c=2,n=s
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
पदातिनम् पदातिन् pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part
भीमसेनेन भीमसेन pos=n,g=m,c=3,n=s
संरब्धम् संरभ् pos=va,g=m,c=2,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्वरध्वम् त्वर् pos=v,p=2,n=p,l=lot
सर्वतो सर्वतस् pos=i
यत्ता यत् pos=va,g=m,c=1,n=p,f=part
राधेयस्य राधेय pos=n,g=m,c=6,n=s
रथम् रथ pos=n,g=m,c=2,n=s
प्रति प्रति pos=i