Original

ते तस्य कवचं भित्त्वा तथा बाहुं च दक्षिणम् ।अभ्यगुर्धरणीं तीक्ष्णा वल्मीकमिव पन्नगाः ॥ १५ ॥

Segmented

ते तस्य कवचम् भित्त्वा तथा बाहुम् च दक्षिणम् अभ्यगुः धरणीम् तीक्ष्णा वल्मीकम् इव पन्नगाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
तथा तथा pos=i
बाहुम् बाहु pos=n,g=m,c=2,n=s
pos=i
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
अभ्यगुः अभिगा pos=v,p=3,n=p,l=lun
धरणीम् धरणी pos=n,g=f,c=2,n=s
तीक्ष्णा तीक्ष्ण pos=a,g=m,c=1,n=p
वल्मीकम् वल्मीक pos=n,g=n,c=2,n=s
इव इव pos=i
पन्नगाः पन्नग pos=n,g=m,c=1,n=p