Original

ततो भीमो महाराज नवभिर्नतपर्वणाम् ।रणेऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष ॥ १४ ॥

Segmented

ततो भीमो महा-राज नवभिः नत-पर्वन् रणे ऽप्रेषयत क्रुद्धः सूतपुत्रस्य मारिष

Analysis

Word Lemma Parse
ततो ततस् pos=i
भीमो भीम pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
नवभिः नवन् pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वन् पर्वन् pos=n,g=m,c=6,n=p
रणे रण pos=n,g=m,c=7,n=s
ऽप्रेषयत प्रेषय् pos=v,p=3,n=s,l=lan
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सूतपुत्रस्य सूतपुत्र pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s