Original

तानिषूनिषुभिः कर्णो वारयित्वा महामृधे ।कवचं भीमसेनस्य पातयामास सायकैः ॥ १२ ॥

Segmented

तान् इषून् इषुभिः कर्णो वारयित्वा महा-मृधे कवचम् भीमसेनस्य पातयामास सायकैः

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
इषून् इषु pos=n,g=m,c=2,n=p
इषुभिः इषु pos=n,g=m,c=3,n=p
कर्णो कर्ण pos=n,g=m,c=1,n=s
वारयित्वा वारय् pos=vi
महा महत् pos=a,comp=y
मृधे मृध pos=n,g=m,c=7,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
पातयामास पातय् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p