Original

तामापतन्तीं सहसा गदां दृष्ट्वा वृकोदरः ।शरैरवारयद्राजन्सर्वसैन्यस्य पश्यतः ॥ १० ॥

Segmented

ताम् आपतन्तीम् सहसा गदाम् दृष्ट्वा वृकोदरः शरैः अवारयद् राजन् सर्व-सैन्यस्य पश्यतः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
अवारयद् वारय् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part