Original

संजय उवाच ।तवात्मजांस्तु पतितान्दृष्ट्वा कर्णः प्रतापवान् ।क्रोधेन महताविष्टो निर्विण्णोऽभूत्स जीवितात् ॥ १ ॥

Segmented

संजय उवाच ते आत्मजान् तु पतितान् दृष्ट्वा कर्णः प्रतापवान् क्रोधेन महता आविष्टः निर्विण्णो ऽभूत् स जीवितात्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ते त्वद् pos=n,g=,c=6,n=s
आत्मजान् आत्मज pos=n,g=m,c=2,n=p
तु तु pos=i
पतितान् पत् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
निर्विण्णो निर्विण्ण pos=a,g=m,c=1,n=s
ऽभूत् भू pos=v,p=3,n=s,l=lun
तद् pos=n,g=m,c=1,n=s
जीवितात् जीवित pos=n,g=n,c=5,n=s